डा. नितिनकुमारजैनः जयपुरस्थजैनगुरुकुले नैकविश्वविद्यालयेषु चाधीत्य सम्प्रति विगतसप्तदशवर्षेभ्यः संस्कृतशिक्षार्थं केन्द्रीयसंस्कृतविश्वविद्यालये कार्यरतोऽस्ति। डा. जैनस्य अध्ययनाध्यापनक्षेत्रेषु ज्ञानमीमांसा भारतीयमनोविज्ञानं भाषाशिक्षा चादयः विषयाः प्रमुखास्सन्ति। डा. जैनेन लेखकसम्पादकरूपेण द्वादश पुस्तकानि, शोधपत्रिकासु पुस्तकेषु च षष्ठ्यधिकानि अध्याय-शोधपत्राणि प्रकाशितानि सन्ति।
शताधिकराष्ट्रियान्ताराष्ट्रियसङ्गोष्ठीसम्मेलनकार्यशालासु सहभागितापि आचरिता वर्तते। सम्प्रति डा. जैनः केन्द्रीयसंस्कृतविश्वविद्यालयस्य देहलीस्थमुख्यालये सहायकाचार्यरूपेण कार्यं कुर्वन् विश्वविद्यालयस्य अन्ताराष्ट्रियवृत्तसहयोग-अनुसन्धान-प्रवेशपरीक्षा-पूर्वच्छात्रसङ्घादिसम्बद्धदायित्वानि निर्वहन् अस्ति।